Declension table of ?nirmokapaṭṭa

Deva

MasculineSingularDualPlural
Nominativenirmokapaṭṭaḥ nirmokapaṭṭau nirmokapaṭṭāḥ
Vocativenirmokapaṭṭa nirmokapaṭṭau nirmokapaṭṭāḥ
Accusativenirmokapaṭṭam nirmokapaṭṭau nirmokapaṭṭān
Instrumentalnirmokapaṭṭena nirmokapaṭṭābhyām nirmokapaṭṭaiḥ nirmokapaṭṭebhiḥ
Dativenirmokapaṭṭāya nirmokapaṭṭābhyām nirmokapaṭṭebhyaḥ
Ablativenirmokapaṭṭāt nirmokapaṭṭābhyām nirmokapaṭṭebhyaḥ
Genitivenirmokapaṭṭasya nirmokapaṭṭayoḥ nirmokapaṭṭānām
Locativenirmokapaṭṭe nirmokapaṭṭayoḥ nirmokapaṭṭeṣu

Compound nirmokapaṭṭa -

Adverb -nirmokapaṭṭam -nirmokapaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria