Declension table of ?nirmocaka

Deva

MasculineSingularDualPlural
Nominativenirmocakaḥ nirmocakau nirmocakāḥ
Vocativenirmocaka nirmocakau nirmocakāḥ
Accusativenirmocakam nirmocakau nirmocakān
Instrumentalnirmocakena nirmocakābhyām nirmocakaiḥ nirmocakebhiḥ
Dativenirmocakāya nirmocakābhyām nirmocakebhyaḥ
Ablativenirmocakāt nirmocakābhyām nirmocakebhyaḥ
Genitivenirmocakasya nirmocakayoḥ nirmocakānām
Locativenirmocake nirmocakayoḥ nirmocakeṣu

Compound nirmocaka -

Adverb -nirmocakam -nirmocakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria