Declension table of ?nirmiti

Deva

FeminineSingularDualPlural
Nominativenirmitiḥ nirmitī nirmitayaḥ
Vocativenirmite nirmitī nirmitayaḥ
Accusativenirmitim nirmitī nirmitīḥ
Instrumentalnirmityā nirmitibhyām nirmitibhiḥ
Dativenirmityai nirmitaye nirmitibhyām nirmitibhyaḥ
Ablativenirmityāḥ nirmiteḥ nirmitibhyām nirmitibhyaḥ
Genitivenirmityāḥ nirmiteḥ nirmityoḥ nirmitīnām
Locativenirmityām nirmitau nirmityoḥ nirmitiṣu

Compound nirmiti -

Adverb -nirmiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria