Declension table of ?nirmithya

Deva

NeuterSingularDualPlural
Nominativenirmithyam nirmithye nirmithyāni
Vocativenirmithya nirmithye nirmithyāni
Accusativenirmithyam nirmithye nirmithyāni
Instrumentalnirmithyena nirmithyābhyām nirmithyaiḥ
Dativenirmithyāya nirmithyābhyām nirmithyebhyaḥ
Ablativenirmithyāt nirmithyābhyām nirmithyebhyaḥ
Genitivenirmithyasya nirmithyayoḥ nirmithyānām
Locativenirmithye nirmithyayoḥ nirmithyeṣu

Compound nirmithya -

Adverb -nirmithyam -nirmithyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria