Declension table of ?nirmitarāgā

Deva

FeminineSingularDualPlural
Nominativenirmitarāgā nirmitarāge nirmitarāgāḥ
Vocativenirmitarāge nirmitarāge nirmitarāgāḥ
Accusativenirmitarāgām nirmitarāge nirmitarāgāḥ
Instrumentalnirmitarāgayā nirmitarāgābhyām nirmitarāgābhiḥ
Dativenirmitarāgāyai nirmitarāgābhyām nirmitarāgābhyaḥ
Ablativenirmitarāgāyāḥ nirmitarāgābhyām nirmitarāgābhyaḥ
Genitivenirmitarāgāyāḥ nirmitarāgayoḥ nirmitarāgāṇām
Locativenirmitarāgāyām nirmitarāgayoḥ nirmitarāgāsu

Adverb -nirmitarāgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria