Declension table of ?nirmimitsā

Deva

FeminineSingularDualPlural
Nominativenirmimitsā nirmimitse nirmimitsāḥ
Vocativenirmimitse nirmimitse nirmimitsāḥ
Accusativenirmimitsām nirmimitse nirmimitsāḥ
Instrumentalnirmimitsayā nirmimitsābhyām nirmimitsābhiḥ
Dativenirmimitsāyai nirmimitsābhyām nirmimitsābhyaḥ
Ablativenirmimitsāyāḥ nirmimitsābhyām nirmimitsābhyaḥ
Genitivenirmimitsāyāḥ nirmimitsayoḥ nirmimitsānām
Locativenirmimitsāyām nirmimitsayoḥ nirmimitsāsu

Adverb -nirmimitsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria