Declension table of ?nirmegha

Deva

NeuterSingularDualPlural
Nominativenirmegham nirmeghe nirmeghāṇi
Vocativenirmegha nirmeghe nirmeghāṇi
Accusativenirmegham nirmeghe nirmeghāṇi
Instrumentalnirmegheṇa nirmeghābhyām nirmeghaiḥ
Dativenirmeghāya nirmeghābhyām nirmeghebhyaḥ
Ablativenirmeghāt nirmeghābhyām nirmeghebhyaḥ
Genitivenirmeghasya nirmeghayoḥ nirmeghāṇām
Locativenirmeghe nirmeghayoḥ nirmegheṣu

Compound nirmegha -

Adverb -nirmegham -nirmeghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria