Declension table of ?nirmaśaka

Deva

NeuterSingularDualPlural
Nominativenirmaśakam nirmaśake nirmaśakāni
Vocativenirmaśaka nirmaśake nirmaśakāni
Accusativenirmaśakam nirmaśake nirmaśakāni
Instrumentalnirmaśakena nirmaśakābhyām nirmaśakaiḥ
Dativenirmaśakāya nirmaśakābhyām nirmaśakebhyaḥ
Ablativenirmaśakāt nirmaśakābhyām nirmaśakebhyaḥ
Genitivenirmaśakasya nirmaśakayoḥ nirmaśakānām
Locativenirmaśake nirmaśakayoḥ nirmaśakeṣu

Compound nirmaśaka -

Adverb -nirmaśakam -nirmaśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria