Declension table of ?nirmaśaka

Deva

MasculineSingularDualPlural
Nominativenirmaśakaḥ nirmaśakau nirmaśakāḥ
Vocativenirmaśaka nirmaśakau nirmaśakāḥ
Accusativenirmaśakam nirmaśakau nirmaśakān
Instrumentalnirmaśakena nirmaśakābhyām nirmaśakaiḥ nirmaśakebhiḥ
Dativenirmaśakāya nirmaśakābhyām nirmaśakebhyaḥ
Ablativenirmaśakāt nirmaśakābhyām nirmaśakebhyaḥ
Genitivenirmaśakasya nirmaśakayoḥ nirmaśakānām
Locativenirmaśake nirmaśakayoḥ nirmaśakeṣu

Compound nirmaśaka -

Adverb -nirmaśakam -nirmaśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria