Declension table of ?nirmatsara

Deva

MasculineSingularDualPlural
Nominativenirmatsaraḥ nirmatsarau nirmatsarāḥ
Vocativenirmatsara nirmatsarau nirmatsarāḥ
Accusativenirmatsaram nirmatsarau nirmatsarān
Instrumentalnirmatsareṇa nirmatsarābhyām nirmatsaraiḥ nirmatsarebhiḥ
Dativenirmatsarāya nirmatsarābhyām nirmatsarebhyaḥ
Ablativenirmatsarāt nirmatsarābhyām nirmatsarebhyaḥ
Genitivenirmatsarasya nirmatsarayoḥ nirmatsarāṇām
Locativenirmatsare nirmatsarayoḥ nirmatsareṣu

Compound nirmatsara -

Adverb -nirmatsaram -nirmatsarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria