Declension table of ?nirmathitā

Deva

FeminineSingularDualPlural
Nominativenirmathitā nirmathite nirmathitāḥ
Vocativenirmathite nirmathite nirmathitāḥ
Accusativenirmathitām nirmathite nirmathitāḥ
Instrumentalnirmathitayā nirmathitābhyām nirmathitābhiḥ
Dativenirmathitāyai nirmathitābhyām nirmathitābhyaḥ
Ablativenirmathitāyāḥ nirmathitābhyām nirmathitābhyaḥ
Genitivenirmathitāyāḥ nirmathitayoḥ nirmathitānām
Locativenirmathitāyām nirmathitayoḥ nirmathitāsu

Adverb -nirmathitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria