Declension table of ?nirmaryādā

Deva

FeminineSingularDualPlural
Nominativenirmaryādā nirmaryāde nirmaryādāḥ
Vocativenirmaryāde nirmaryāde nirmaryādāḥ
Accusativenirmaryādām nirmaryāde nirmaryādāḥ
Instrumentalnirmaryādayā nirmaryādābhyām nirmaryādābhiḥ
Dativenirmaryādāyai nirmaryādābhyām nirmaryādābhyaḥ
Ablativenirmaryādāyāḥ nirmaryādābhyām nirmaryādābhyaḥ
Genitivenirmaryādāyāḥ nirmaryādayoḥ nirmaryādānām
Locativenirmaryādāyām nirmaryādayoḥ nirmaryādāsu

Adverb -nirmaryādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria