Declension table of ?nirmaryāda

Deva

NeuterSingularDualPlural
Nominativenirmaryādam nirmaryāde nirmaryādāni
Vocativenirmaryāda nirmaryāde nirmaryādāni
Accusativenirmaryādam nirmaryāde nirmaryādāni
Instrumentalnirmaryādena nirmaryādābhyām nirmaryādaiḥ
Dativenirmaryādāya nirmaryādābhyām nirmaryādebhyaḥ
Ablativenirmaryādāt nirmaryādābhyām nirmaryādebhyaḥ
Genitivenirmaryādasya nirmaryādayoḥ nirmaryādānām
Locativenirmaryāde nirmaryādayoḥ nirmaryādeṣu

Compound nirmaryāda -

Adverb -nirmaryādam -nirmaryādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria