Declension table of ?nirmaryāda

Deva

MasculineSingularDualPlural
Nominativenirmaryādaḥ nirmaryādau nirmaryādāḥ
Vocativenirmaryāda nirmaryādau nirmaryādāḥ
Accusativenirmaryādam nirmaryādau nirmaryādān
Instrumentalnirmaryādena nirmaryādābhyām nirmaryādaiḥ nirmaryādebhiḥ
Dativenirmaryādāya nirmaryādābhyām nirmaryādebhyaḥ
Ablativenirmaryādāt nirmaryādābhyām nirmaryādebhyaḥ
Genitivenirmaryādasya nirmaryādayoḥ nirmaryādānām
Locativenirmaryāde nirmaryādayoḥ nirmaryādeṣu

Compound nirmaryāda -

Adverb -nirmaryādam -nirmaryādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria