Declension table of ?nirmanuṣyamṛgā

Deva

FeminineSingularDualPlural
Nominativenirmanuṣyamṛgā nirmanuṣyamṛge nirmanuṣyamṛgāḥ
Vocativenirmanuṣyamṛge nirmanuṣyamṛge nirmanuṣyamṛgāḥ
Accusativenirmanuṣyamṛgām nirmanuṣyamṛge nirmanuṣyamṛgāḥ
Instrumentalnirmanuṣyamṛgayā nirmanuṣyamṛgābhyām nirmanuṣyamṛgābhiḥ
Dativenirmanuṣyamṛgāyai nirmanuṣyamṛgābhyām nirmanuṣyamṛgābhyaḥ
Ablativenirmanuṣyamṛgāyāḥ nirmanuṣyamṛgābhyām nirmanuṣyamṛgābhyaḥ
Genitivenirmanuṣyamṛgāyāḥ nirmanuṣyamṛgayoḥ nirmanuṣyamṛgāṇām
Locativenirmanuṣyamṛgāyām nirmanuṣyamṛgayoḥ nirmanuṣyamṛgāsu

Adverb -nirmanuṣyamṛgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria