Declension table of ?nirmanthyadāru

Deva

NeuterSingularDualPlural
Nominativenirmanthyadāru nirmanthyadāruṇī nirmanthyadārūṇi
Vocativenirmanthyadāru nirmanthyadāruṇī nirmanthyadārūṇi
Accusativenirmanthyadāru nirmanthyadāruṇī nirmanthyadārūṇi
Instrumentalnirmanthyadāruṇā nirmanthyadārubhyām nirmanthyadārubhiḥ
Dativenirmanthyadāruṇe nirmanthyadārubhyām nirmanthyadārubhyaḥ
Ablativenirmanthyadāruṇaḥ nirmanthyadārubhyām nirmanthyadārubhyaḥ
Genitivenirmanthyadāruṇaḥ nirmanthyadāruṇoḥ nirmanthyadārūṇām
Locativenirmanthyadāruṇi nirmanthyadāruṇoḥ nirmanthyadāruṣu

Compound nirmanthyadāru -

Adverb -nirmanthyadāru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria