Declension table of ?nirmanaska

Deva

MasculineSingularDualPlural
Nominativenirmanaskaḥ nirmanaskau nirmanaskāḥ
Vocativenirmanaska nirmanaskau nirmanaskāḥ
Accusativenirmanaskam nirmanaskau nirmanaskān
Instrumentalnirmanaskena nirmanaskābhyām nirmanaskaiḥ nirmanaskebhiḥ
Dativenirmanaskāya nirmanaskābhyām nirmanaskebhyaḥ
Ablativenirmanaskāt nirmanaskābhyām nirmanaskebhyaḥ
Genitivenirmanaskasya nirmanaskayoḥ nirmanaskānām
Locativenirmanaske nirmanaskayoḥ nirmanaskeṣu

Compound nirmanaska -

Adverb -nirmanaskam -nirmanaskāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria