Declension table of ?nirmalīmasa

Deva

NeuterSingularDualPlural
Nominativenirmalīmasam nirmalīmase nirmalīmasāni
Vocativenirmalīmasa nirmalīmase nirmalīmasāni
Accusativenirmalīmasam nirmalīmase nirmalīmasāni
Instrumentalnirmalīmasena nirmalīmasābhyām nirmalīmasaiḥ
Dativenirmalīmasāya nirmalīmasābhyām nirmalīmasebhyaḥ
Ablativenirmalīmasāt nirmalīmasābhyām nirmalīmasebhyaḥ
Genitivenirmalīmasasya nirmalīmasayoḥ nirmalīmasānām
Locativenirmalīmase nirmalīmasayoḥ nirmalīmaseṣu

Compound nirmalīmasa -

Adverb -nirmalīmasam -nirmalīmasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria