Declension table of ?nirmalīkṛtā

Deva

FeminineSingularDualPlural
Nominativenirmalīkṛtā nirmalīkṛte nirmalīkṛtāḥ
Vocativenirmalīkṛte nirmalīkṛte nirmalīkṛtāḥ
Accusativenirmalīkṛtām nirmalīkṛte nirmalīkṛtāḥ
Instrumentalnirmalīkṛtayā nirmalīkṛtābhyām nirmalīkṛtābhiḥ
Dativenirmalīkṛtāyai nirmalīkṛtābhyām nirmalīkṛtābhyaḥ
Ablativenirmalīkṛtāyāḥ nirmalīkṛtābhyām nirmalīkṛtābhyaḥ
Genitivenirmalīkṛtāyāḥ nirmalīkṛtayoḥ nirmalīkṛtānām
Locativenirmalīkṛtāyām nirmalīkṛtayoḥ nirmalīkṛtāsu

Adverb -nirmalīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria