Declension table of ?nirmalīkṛta

Deva

MasculineSingularDualPlural
Nominativenirmalīkṛtaḥ nirmalīkṛtau nirmalīkṛtāḥ
Vocativenirmalīkṛta nirmalīkṛtau nirmalīkṛtāḥ
Accusativenirmalīkṛtam nirmalīkṛtau nirmalīkṛtān
Instrumentalnirmalīkṛtena nirmalīkṛtābhyām nirmalīkṛtaiḥ nirmalīkṛtebhiḥ
Dativenirmalīkṛtāya nirmalīkṛtābhyām nirmalīkṛtebhyaḥ
Ablativenirmalīkṛtāt nirmalīkṛtābhyām nirmalīkṛtebhyaḥ
Genitivenirmalīkṛtasya nirmalīkṛtayoḥ nirmalīkṛtānām
Locativenirmalīkṛte nirmalīkṛtayoḥ nirmalīkṛteṣu

Compound nirmalīkṛta -

Adverb -nirmalīkṛtam -nirmalīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria