Declension table of ?nirmalabhaṭṭa

Deva

MasculineSingularDualPlural
Nominativenirmalabhaṭṭaḥ nirmalabhaṭṭau nirmalabhaṭṭāḥ
Vocativenirmalabhaṭṭa nirmalabhaṭṭau nirmalabhaṭṭāḥ
Accusativenirmalabhaṭṭam nirmalabhaṭṭau nirmalabhaṭṭān
Instrumentalnirmalabhaṭṭena nirmalabhaṭṭābhyām nirmalabhaṭṭaiḥ nirmalabhaṭṭebhiḥ
Dativenirmalabhaṭṭāya nirmalabhaṭṭābhyām nirmalabhaṭṭebhyaḥ
Ablativenirmalabhaṭṭāt nirmalabhaṭṭābhyām nirmalabhaṭṭebhyaḥ
Genitivenirmalabhaṭṭasya nirmalabhaṭṭayoḥ nirmalabhaṭṭānām
Locativenirmalabhaṭṭe nirmalabhaṭṭayoḥ nirmalabhaṭṭeṣu

Compound nirmalabhaṭṭa -

Adverb -nirmalabhaṭṭam -nirmalabhaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria