Declension table of ?nirmalātmavatā

Deva

FeminineSingularDualPlural
Nominativenirmalātmavatā nirmalātmavate nirmalātmavatāḥ
Vocativenirmalātmavate nirmalātmavate nirmalātmavatāḥ
Accusativenirmalātmavatām nirmalātmavate nirmalātmavatāḥ
Instrumentalnirmalātmavatayā nirmalātmavatābhyām nirmalātmavatābhiḥ
Dativenirmalātmavatāyai nirmalātmavatābhyām nirmalātmavatābhyaḥ
Ablativenirmalātmavatāyāḥ nirmalātmavatābhyām nirmalātmavatābhyaḥ
Genitivenirmalātmavatāyāḥ nirmalātmavatayoḥ nirmalātmavatānām
Locativenirmalātmavatāyām nirmalātmavatayoḥ nirmalātmavatāsu

Adverb -nirmalātmavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria