Declension table of ?nirmadā

Deva

FeminineSingularDualPlural
Nominativenirmadā nirmade nirmadāḥ
Vocativenirmade nirmade nirmadāḥ
Accusativenirmadām nirmade nirmadāḥ
Instrumentalnirmadayā nirmadābhyām nirmadābhiḥ
Dativenirmadāyai nirmadābhyām nirmadābhyaḥ
Ablativenirmadāyāḥ nirmadābhyām nirmadābhyaḥ
Genitivenirmadāyāḥ nirmadayoḥ nirmadānām
Locativenirmadāyām nirmadayoḥ nirmadāsu

Adverb -nirmadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria