Declension table of ?nirmāta

Deva

NeuterSingularDualPlural
Nominativenirmātam nirmāte nirmātāni
Vocativenirmāta nirmāte nirmātāni
Accusativenirmātam nirmāte nirmātāni
Instrumentalnirmātena nirmātābhyām nirmātaiḥ
Dativenirmātāya nirmātābhyām nirmātebhyaḥ
Ablativenirmātāt nirmātābhyām nirmātebhyaḥ
Genitivenirmātasya nirmātayoḥ nirmātānām
Locativenirmāte nirmātayoḥ nirmāteṣu

Compound nirmāta -

Adverb -nirmātam -nirmātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria