Declension table of ?nirmārga

Deva

MasculineSingularDualPlural
Nominativenirmārgaḥ nirmārgau nirmārgāḥ
Vocativenirmārga nirmārgau nirmārgāḥ
Accusativenirmārgam nirmārgau nirmārgān
Instrumentalnirmārgeṇa nirmārgābhyām nirmārgaiḥ nirmārgebhiḥ
Dativenirmārgāya nirmārgābhyām nirmārgebhyaḥ
Ablativenirmārgāt nirmārgābhyām nirmārgebhyaḥ
Genitivenirmārgasya nirmārgayoḥ nirmārgāṇām
Locativenirmārge nirmārgayoḥ nirmārgeṣu

Compound nirmārga -

Adverb -nirmārgam -nirmārgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria