Declension table of ?nirmāṇarata

Deva

MasculineSingularDualPlural
Nominativenirmāṇarataḥ nirmāṇaratau nirmāṇaratāḥ
Vocativenirmāṇarata nirmāṇaratau nirmāṇaratāḥ
Accusativenirmāṇaratam nirmāṇaratau nirmāṇaratān
Instrumentalnirmāṇaratena nirmāṇaratābhyām nirmāṇarataiḥ nirmāṇaratebhiḥ
Dativenirmāṇaratāya nirmāṇaratābhyām nirmāṇaratebhyaḥ
Ablativenirmāṇaratāt nirmāṇaratābhyām nirmāṇaratebhyaḥ
Genitivenirmāṇaratasya nirmāṇaratayoḥ nirmāṇaratānām
Locativenirmāṇarate nirmāṇaratayoḥ nirmāṇarateṣu

Compound nirmāṇarata -

Adverb -nirmāṇaratam -nirmāṇaratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria