Declension table of ?nirmāṃsa

Deva

NeuterSingularDualPlural
Nominativenirmāṃsam nirmāṃse nirmāṃsāni
Vocativenirmāṃsa nirmāṃse nirmāṃsāni
Accusativenirmāṃsam nirmāṃse nirmāṃsāni
Instrumentalnirmāṃsena nirmāṃsābhyām nirmāṃsaiḥ
Dativenirmāṃsāya nirmāṃsābhyām nirmāṃsebhyaḥ
Ablativenirmāṃsāt nirmāṃsābhyām nirmāṃsebhyaḥ
Genitivenirmāṃsasya nirmāṃsayoḥ nirmāṃsānām
Locativenirmāṃse nirmāṃsayoḥ nirmāṃseṣu

Compound nirmāṃsa -

Adverb -nirmāṃsam -nirmāṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria