Declension table of ?nirlipta

Deva

MasculineSingularDualPlural
Nominativenirliptaḥ nirliptau nirliptāḥ
Vocativenirlipta nirliptau nirliptāḥ
Accusativenirliptam nirliptau nirliptān
Instrumentalnirliptena nirliptābhyām nirliptaiḥ nirliptebhiḥ
Dativenirliptāya nirliptābhyām nirliptebhyaḥ
Ablativenirliptāt nirliptābhyām nirliptebhyaḥ
Genitivenirliptasya nirliptayoḥ nirliptānām
Locativenirlipte nirliptayoḥ nirlipteṣu

Compound nirlipta -

Adverb -nirliptam -nirliptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria