Declension table of ?nirliṅgā

Deva

FeminineSingularDualPlural
Nominativenirliṅgā nirliṅge nirliṅgāḥ
Vocativenirliṅge nirliṅge nirliṅgāḥ
Accusativenirliṅgām nirliṅge nirliṅgāḥ
Instrumentalnirliṅgayā nirliṅgābhyām nirliṅgābhiḥ
Dativenirliṅgāyai nirliṅgābhyām nirliṅgābhyaḥ
Ablativenirliṅgāyāḥ nirliṅgābhyām nirliṅgābhyaḥ
Genitivenirliṅgāyāḥ nirliṅgayoḥ nirliṅgānām
Locativenirliṅgāyām nirliṅgayoḥ nirliṅgāsu

Adverb -nirliṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria