Declension table of nirliṅga

Deva

NeuterSingularDualPlural
Nominativenirliṅgam nirliṅge nirliṅgāni
Vocativenirliṅga nirliṅge nirliṅgāni
Accusativenirliṅgam nirliṅge nirliṅgāni
Instrumentalnirliṅgena nirliṅgābhyām nirliṅgaiḥ
Dativenirliṅgāya nirliṅgābhyām nirliṅgebhyaḥ
Ablativenirliṅgāt nirliṅgābhyām nirliṅgebhyaḥ
Genitivenirliṅgasya nirliṅgayoḥ nirliṅgānām
Locativenirliṅge nirliṅgayoḥ nirliṅgeṣu

Compound nirliṅga -

Adverb -nirliṅgam -nirliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria