Declension table of ?nirjñāna

Deva

MasculineSingularDualPlural
Nominativenirjñānaḥ nirjñānau nirjñānāḥ
Vocativenirjñāna nirjñānau nirjñānāḥ
Accusativenirjñānam nirjñānau nirjñānān
Instrumentalnirjñānena nirjñānābhyām nirjñānaiḥ nirjñānebhiḥ
Dativenirjñānāya nirjñānābhyām nirjñānebhyaḥ
Ablativenirjñānāt nirjñānābhyām nirjñānebhyaḥ
Genitivenirjñānasya nirjñānayoḥ nirjñānānām
Locativenirjñāne nirjñānayoḥ nirjñāneṣu

Compound nirjñāna -

Adverb -nirjñānam -nirjñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria