Declension table of ?nirjitārigaṇa

Deva

NeuterSingularDualPlural
Nominativenirjitārigaṇam nirjitārigaṇe nirjitārigaṇāni
Vocativenirjitārigaṇa nirjitārigaṇe nirjitārigaṇāni
Accusativenirjitārigaṇam nirjitārigaṇe nirjitārigaṇāni
Instrumentalnirjitārigaṇena nirjitārigaṇābhyām nirjitārigaṇaiḥ
Dativenirjitārigaṇāya nirjitārigaṇābhyām nirjitārigaṇebhyaḥ
Ablativenirjitārigaṇāt nirjitārigaṇābhyām nirjitārigaṇebhyaḥ
Genitivenirjitārigaṇasya nirjitārigaṇayoḥ nirjitārigaṇānām
Locativenirjitārigaṇe nirjitārigaṇayoḥ nirjitārigaṇeṣu

Compound nirjitārigaṇa -

Adverb -nirjitārigaṇam -nirjitārigaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria