Declension table of ?nirjīvakaraṇa

Deva

NeuterSingularDualPlural
Nominativenirjīvakaraṇam nirjīvakaraṇe nirjīvakaraṇāni
Vocativenirjīvakaraṇa nirjīvakaraṇe nirjīvakaraṇāni
Accusativenirjīvakaraṇam nirjīvakaraṇe nirjīvakaraṇāni
Instrumentalnirjīvakaraṇena nirjīvakaraṇābhyām nirjīvakaraṇaiḥ
Dativenirjīvakaraṇāya nirjīvakaraṇābhyām nirjīvakaraṇebhyaḥ
Ablativenirjīvakaraṇāt nirjīvakaraṇābhyām nirjīvakaraṇebhyaḥ
Genitivenirjīvakaraṇasya nirjīvakaraṇayoḥ nirjīvakaraṇānām
Locativenirjīvakaraṇe nirjīvakaraṇayoḥ nirjīvakaraṇeṣu

Compound nirjīvakaraṇa -

Adverb -nirjīvakaraṇam -nirjīvakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria