Declension table of ?nirjihīrṣu

Deva

NeuterSingularDualPlural
Nominativenirjihīrṣu nirjihīrṣuṇī nirjihīrṣūṇi
Vocativenirjihīrṣu nirjihīrṣuṇī nirjihīrṣūṇi
Accusativenirjihīrṣu nirjihīrṣuṇī nirjihīrṣūṇi
Instrumentalnirjihīrṣuṇā nirjihīrṣubhyām nirjihīrṣubhiḥ
Dativenirjihīrṣuṇe nirjihīrṣubhyām nirjihīrṣubhyaḥ
Ablativenirjihīrṣuṇaḥ nirjihīrṣubhyām nirjihīrṣubhyaḥ
Genitivenirjihīrṣuṇaḥ nirjihīrṣuṇoḥ nirjihīrṣūṇām
Locativenirjihīrṣuṇi nirjihīrṣuṇoḥ nirjihīrṣuṣu

Compound nirjihīrṣu -

Adverb -nirjihīrṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria