Declension table of ?nirjigamiṣu

Deva

NeuterSingularDualPlural
Nominativenirjigamiṣu nirjigamiṣuṇī nirjigamiṣūṇi
Vocativenirjigamiṣu nirjigamiṣuṇī nirjigamiṣūṇi
Accusativenirjigamiṣu nirjigamiṣuṇī nirjigamiṣūṇi
Instrumentalnirjigamiṣuṇā nirjigamiṣubhyām nirjigamiṣubhiḥ
Dativenirjigamiṣuṇe nirjigamiṣubhyām nirjigamiṣubhyaḥ
Ablativenirjigamiṣuṇaḥ nirjigamiṣubhyām nirjigamiṣubhyaḥ
Genitivenirjigamiṣuṇaḥ nirjigamiṣuṇoḥ nirjigamiṣūṇām
Locativenirjigamiṣuṇi nirjigamiṣuṇoḥ nirjigamiṣuṣu

Compound nirjigamiṣu -

Adverb -nirjigamiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria