Declension table of ?nirjhāṭitā

Deva

FeminineSingularDualPlural
Nominativenirjhāṭitā nirjhāṭite nirjhāṭitāḥ
Vocativenirjhāṭite nirjhāṭite nirjhāṭitāḥ
Accusativenirjhāṭitām nirjhāṭite nirjhāṭitāḥ
Instrumentalnirjhāṭitayā nirjhāṭitābhyām nirjhāṭitābhiḥ
Dativenirjhāṭitāyai nirjhāṭitābhyām nirjhāṭitābhyaḥ
Ablativenirjhāṭitāyāḥ nirjhāṭitābhyām nirjhāṭitābhyaḥ
Genitivenirjhāṭitāyāḥ nirjhāṭitayoḥ nirjhāṭitānām
Locativenirjhāṭitāyām nirjhāṭitayoḥ nirjhāṭitāsu

Adverb -nirjhāṭitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria