Declension table of ?nirjhāṭita

Deva

NeuterSingularDualPlural
Nominativenirjhāṭitam nirjhāṭite nirjhāṭitāni
Vocativenirjhāṭita nirjhāṭite nirjhāṭitāni
Accusativenirjhāṭitam nirjhāṭite nirjhāṭitāni
Instrumentalnirjhāṭitena nirjhāṭitābhyām nirjhāṭitaiḥ
Dativenirjhāṭitāya nirjhāṭitābhyām nirjhāṭitebhyaḥ
Ablativenirjhāṭitāt nirjhāṭitābhyām nirjhāṭitebhyaḥ
Genitivenirjhāṭitasya nirjhāṭitayoḥ nirjhāṭitānām
Locativenirjhāṭite nirjhāṭitayoḥ nirjhāṭiteṣu

Compound nirjhāṭita -

Adverb -nirjhāṭitam -nirjhāṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria