Declension table of ?nirjarāyu

Deva

NeuterSingularDualPlural
Nominativenirjarāyu nirjarāyuṇī nirjarāyūṇi
Vocativenirjarāyu nirjarāyuṇī nirjarāyūṇi
Accusativenirjarāyu nirjarāyuṇī nirjarāyūṇi
Instrumentalnirjarāyuṇā nirjarāyubhyām nirjarāyubhiḥ
Dativenirjarāyuṇe nirjarāyubhyām nirjarāyubhyaḥ
Ablativenirjarāyuṇaḥ nirjarāyubhyām nirjarāyubhyaḥ
Genitivenirjarāyuṇaḥ nirjarāyuṇoḥ nirjarāyūṇām
Locativenirjarāyuṇi nirjarāyuṇoḥ nirjarāyuṣu

Compound nirjarāyu -

Adverb -nirjarāyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria