Declension table of ?nirjalatoyadābhā

Deva

FeminineSingularDualPlural
Nominativenirjalatoyadābhā nirjalatoyadābhe nirjalatoyadābhāḥ
Vocativenirjalatoyadābhe nirjalatoyadābhe nirjalatoyadābhāḥ
Accusativenirjalatoyadābhām nirjalatoyadābhe nirjalatoyadābhāḥ
Instrumentalnirjalatoyadābhayā nirjalatoyadābhābhyām nirjalatoyadābhābhiḥ
Dativenirjalatoyadābhāyai nirjalatoyadābhābhyām nirjalatoyadābhābhyaḥ
Ablativenirjalatoyadābhāyāḥ nirjalatoyadābhābhyām nirjalatoyadābhābhyaḥ
Genitivenirjalatoyadābhāyāḥ nirjalatoyadābhayoḥ nirjalatoyadābhānām
Locativenirjalatoyadābhāyām nirjalatoyadābhayoḥ nirjalatoyadābhāsu

Adverb -nirjalatoyadābham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria