Declension table of ?nirjāḍya

Deva

NeuterSingularDualPlural
Nominativenirjāḍyam nirjāḍye nirjāḍyāni
Vocativenirjāḍya nirjāḍye nirjāḍyāni
Accusativenirjāḍyam nirjāḍye nirjāḍyāni
Instrumentalnirjāḍyena nirjāḍyābhyām nirjāḍyaiḥ
Dativenirjāḍyāya nirjāḍyābhyām nirjāḍyebhyaḥ
Ablativenirjāḍyāt nirjāḍyābhyām nirjāḍyebhyaḥ
Genitivenirjāḍyasya nirjāḍyayoḥ nirjāḍyānām
Locativenirjāḍye nirjāḍyayoḥ nirjāḍyeṣu

Compound nirjāḍya -

Adverb -nirjāḍyam -nirjāḍyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria