Declension table of ?nirīkṣitavyā

Deva

FeminineSingularDualPlural
Nominativenirīkṣitavyā nirīkṣitavye nirīkṣitavyāḥ
Vocativenirīkṣitavye nirīkṣitavye nirīkṣitavyāḥ
Accusativenirīkṣitavyām nirīkṣitavye nirīkṣitavyāḥ
Instrumentalnirīkṣitavyayā nirīkṣitavyābhyām nirīkṣitavyābhiḥ
Dativenirīkṣitavyāyai nirīkṣitavyābhyām nirīkṣitavyābhyaḥ
Ablativenirīkṣitavyāyāḥ nirīkṣitavyābhyām nirīkṣitavyābhyaḥ
Genitivenirīkṣitavyāyāḥ nirīkṣitavyayoḥ nirīkṣitavyānām
Locativenirīkṣitavyāyām nirīkṣitavyayoḥ nirīkṣitavyāsu

Adverb -nirīkṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria