Declension table of ?nirīkṣitavya

Deva

NeuterSingularDualPlural
Nominativenirīkṣitavyam nirīkṣitavye nirīkṣitavyāni
Vocativenirīkṣitavya nirīkṣitavye nirīkṣitavyāni
Accusativenirīkṣitavyam nirīkṣitavye nirīkṣitavyāni
Instrumentalnirīkṣitavyena nirīkṣitavyābhyām nirīkṣitavyaiḥ
Dativenirīkṣitavyāya nirīkṣitavyābhyām nirīkṣitavyebhyaḥ
Ablativenirīkṣitavyāt nirīkṣitavyābhyām nirīkṣitavyebhyaḥ
Genitivenirīkṣitavyasya nirīkṣitavyayoḥ nirīkṣitavyānām
Locativenirīkṣitavye nirīkṣitavyayoḥ nirīkṣitavyeṣu

Compound nirīkṣitavya -

Adverb -nirīkṣitavyam -nirīkṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria