Declension table of ?nirīkṣitavya

Deva

MasculineSingularDualPlural
Nominativenirīkṣitavyaḥ nirīkṣitavyau nirīkṣitavyāḥ
Vocativenirīkṣitavya nirīkṣitavyau nirīkṣitavyāḥ
Accusativenirīkṣitavyam nirīkṣitavyau nirīkṣitavyān
Instrumentalnirīkṣitavyena nirīkṣitavyābhyām nirīkṣitavyaiḥ nirīkṣitavyebhiḥ
Dativenirīkṣitavyāya nirīkṣitavyābhyām nirīkṣitavyebhyaḥ
Ablativenirīkṣitavyāt nirīkṣitavyābhyām nirīkṣitavyebhyaḥ
Genitivenirīkṣitavyasya nirīkṣitavyayoḥ nirīkṣitavyānām
Locativenirīkṣitavye nirīkṣitavyayoḥ nirīkṣitavyeṣu

Compound nirīkṣitavya -

Adverb -nirīkṣitavyam -nirīkṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria