Declension table of ?nirīkṣin

Deva

MasculineSingularDualPlural
Nominativenirīkṣī nirīkṣiṇau nirīkṣiṇaḥ
Vocativenirīkṣin nirīkṣiṇau nirīkṣiṇaḥ
Accusativenirīkṣiṇam nirīkṣiṇau nirīkṣiṇaḥ
Instrumentalnirīkṣiṇā nirīkṣibhyām nirīkṣibhiḥ
Dativenirīkṣiṇe nirīkṣibhyām nirīkṣibhyaḥ
Ablativenirīkṣiṇaḥ nirīkṣibhyām nirīkṣibhyaḥ
Genitivenirīkṣiṇaḥ nirīkṣiṇoḥ nirīkṣiṇām
Locativenirīkṣiṇi nirīkṣiṇoḥ nirīkṣiṣu

Compound nirīkṣi -

Adverb -nirīkṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria