Declension table of ?nirguṇaka

Deva

NeuterSingularDualPlural
Nominativenirguṇakam nirguṇake nirguṇakāni
Vocativenirguṇaka nirguṇake nirguṇakāni
Accusativenirguṇakam nirguṇake nirguṇakāni
Instrumentalnirguṇakena nirguṇakābhyām nirguṇakaiḥ
Dativenirguṇakāya nirguṇakābhyām nirguṇakebhyaḥ
Ablativenirguṇakāt nirguṇakābhyām nirguṇakebhyaḥ
Genitivenirguṇakasya nirguṇakayoḥ nirguṇakānām
Locativenirguṇake nirguṇakayoḥ nirguṇakeṣu

Compound nirguṇaka -

Adverb -nirguṇakam -nirguṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria