Declension table of ?nirguṇātmaka

Deva

NeuterSingularDualPlural
Nominativenirguṇātmakam nirguṇātmake nirguṇātmakāni
Vocativenirguṇātmaka nirguṇātmake nirguṇātmakāni
Accusativenirguṇātmakam nirguṇātmake nirguṇātmakāni
Instrumentalnirguṇātmakena nirguṇātmakābhyām nirguṇātmakaiḥ
Dativenirguṇātmakāya nirguṇātmakābhyām nirguṇātmakebhyaḥ
Ablativenirguṇātmakāt nirguṇātmakābhyām nirguṇātmakebhyaḥ
Genitivenirguṇātmakasya nirguṇātmakayoḥ nirguṇātmakānām
Locativenirguṇātmake nirguṇātmakayoḥ nirguṇātmakeṣu

Compound nirguṇātmaka -

Adverb -nirguṇātmakam -nirguṇātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria