Declension table of ?nirgranthakā

Deva

FeminineSingularDualPlural
Nominativenirgranthakā nirgranthake nirgranthakāḥ
Vocativenirgranthake nirgranthake nirgranthakāḥ
Accusativenirgranthakām nirgranthake nirgranthakāḥ
Instrumentalnirgranthakayā nirgranthakābhyām nirgranthakābhiḥ
Dativenirgranthakāyai nirgranthakābhyām nirgranthakābhyaḥ
Ablativenirgranthakāyāḥ nirgranthakābhyām nirgranthakābhyaḥ
Genitivenirgranthakāyāḥ nirgranthakayoḥ nirgranthakānām
Locativenirgranthakāyām nirgranthakayoḥ nirgranthakāsu

Adverb -nirgranthakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria