Declension table of ?nirgrāhya

Deva

NeuterSingularDualPlural
Nominativenirgrāhyam nirgrāhye nirgrāhyāṇi
Vocativenirgrāhya nirgrāhye nirgrāhyāṇi
Accusativenirgrāhyam nirgrāhye nirgrāhyāṇi
Instrumentalnirgrāhyeṇa nirgrāhyābhyām nirgrāhyaiḥ
Dativenirgrāhyāya nirgrāhyābhyām nirgrāhyebhyaḥ
Ablativenirgrāhyāt nirgrāhyābhyām nirgrāhyebhyaḥ
Genitivenirgrāhyasya nirgrāhyayoḥ nirgrāhyāṇām
Locativenirgrāhye nirgrāhyayoḥ nirgrāhyeṣu

Compound nirgrāhya -

Adverb -nirgrāhyam -nirgrāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria