Declension table of ?nirgīrṇa

Deva

NeuterSingularDualPlural
Nominativenirgīrṇam nirgīrṇe nirgīrṇāni
Vocativenirgīrṇa nirgīrṇe nirgīrṇāni
Accusativenirgīrṇam nirgīrṇe nirgīrṇāni
Instrumentalnirgīrṇena nirgīrṇābhyām nirgīrṇaiḥ
Dativenirgīrṇāya nirgīrṇābhyām nirgīrṇebhyaḥ
Ablativenirgīrṇāt nirgīrṇābhyām nirgīrṇebhyaḥ
Genitivenirgīrṇasya nirgīrṇayoḥ nirgīrṇānām
Locativenirgīrṇe nirgīrṇayoḥ nirgīrṇeṣu

Compound nirgīrṇa -

Adverb -nirgīrṇam -nirgīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria