Declension table of ?nirghṛṇatva

Deva

NeuterSingularDualPlural
Nominativenirghṛṇatvam nirghṛṇatve nirghṛṇatvāni
Vocativenirghṛṇatva nirghṛṇatve nirghṛṇatvāni
Accusativenirghṛṇatvam nirghṛṇatve nirghṛṇatvāni
Instrumentalnirghṛṇatvena nirghṛṇatvābhyām nirghṛṇatvaiḥ
Dativenirghṛṇatvāya nirghṛṇatvābhyām nirghṛṇatvebhyaḥ
Ablativenirghṛṇatvāt nirghṛṇatvābhyām nirghṛṇatvebhyaḥ
Genitivenirghṛṇatvasya nirghṛṇatvayoḥ nirghṛṇatvānām
Locativenirghṛṇatve nirghṛṇatvayoḥ nirghṛṇatveṣu

Compound nirghṛṇatva -

Adverb -nirghṛṇatvam -nirghṛṇatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria